वांछित मन्त्र चुनें

कृ॒ष्ण॒प्रुतौ॑ वेवि॒जे अ॑स्य स॒क्षिता॑ उ॒भा त॑रेते अ॒भि मा॒तरा॒ शिशु॑म्। प्रा॒चाजि॑ह्वं ध्व॒सय॑न्तं तृषु॒च्युत॒मा साच्यं॒ कुप॑यं॒ वर्ध॑नं पि॒तुः ॥

अंग्रेज़ी लिप्यंतरण

kṛṣṇaprutau vevije asya sakṣitā ubhā tarete abhi mātarā śiśum | prācājihvaṁ dhvasayantaṁ tṛṣucyutam ā sācyaṁ kupayaṁ vardhanam pituḥ ||

मन्त्र उच्चारण
पद पाठ

कृ॒ष्ण॒ऽप्रुतौ॑। वे॒वि॒जे इति॑। अ॒स्य॒। स॒ऽक्षितौ॑। उ॒भा। त॒रे॒ते॒ इति॑। अ॒भि। मा॒तरा॑। शिशु॑म्। प्रा॒चाऽजि॑ह्वम्। ध्व॒सय॑न्तम्। तृ॒षु॒ऽच्युत॑म्। आ। साच्य॑म्। कुप॑यम्। वर्ध॑नम्। पि॒तुः ॥ १.१४०.३

ऋग्वेद » मण्डल:1» सूक्त:140» मन्त्र:3 | अष्टक:2» अध्याय:2» वर्ग:5» मन्त्र:3 | मण्डल:1» अनुवाक:21» मन्त्र:3


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर उसी विषय को अगले मन्त्र में कहा है ।

पदार्थान्वयभाषाः - जिस (प्राचाजिह्वम्) दुग्ध आदि के देने से पहिले अच्छे प्रकार जीभ निकालने (ध्वसयन्तम्) गोदी से नीचे गिरने (तृषुच्युतम्) वा शीघ्र गिरे हुए (आ, साच्यम्) अच्छे प्रकार सम्बन्ध करने अर्थात् उठा लेने (कुपयम्) गोपित रखने योग्य और (पितुः) पिता का (वर्द्धनम्) यश वा प्रेम बढ़ानेवाले (शिशुम्) बालक को (सक्षितौ) एक साथ रहनेवाली (मातरा) धायी और माता (अभि, तरेते) दुःख से उत्तीर्ण करती (अस्य) इस बालक की वे (उभा) दोनों मातायें (कृष्णप्रुतौ) विद्वानों के उपदेश से चित्त के आकर्षण धर्म को प्राप्त हुई (वेविजे) निरन्तर कँपती हैं अर्थात् डरती हैं कि कथंचित् बालक को दुःख न हो ॥ ३ ॥
भावार्थभाषाः - भले-बुरे का ज्ञान बढ़ाने, रोग आदि बढ़े क्लेशों को दूर करने और प्रेम उत्पन्न करानेवाले विद्वानो के उपदेश को पाये हुए भी बालक की माता अर्थात् दूध पिलानेवाली धाय और उत्पन्न करानेवाली निज माता अपने प्रेम से सर्वदा डरती हैं ॥ ३ ॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह ।

अन्वय:

यं प्राचाजिह्वं ध्वसयन्तं तृषुच्युतमासाच्यं कुपयं पितुर्वर्द्धनं शिशुं सक्षितौ मातराभितरेते अस्य तावुभा मातरा कृष्णप्रुतौ वेविजे ॥ ३ ॥

पदार्थान्वयभाषाः - (कृष्णप्रुतौ) विद्वदुपदेशेन चित्ताकर्षणवृत्तिं प्राप्नुवत्यौ (वेविजे) भृशं बिभीतः। ओविजी भयचलनयोरित्यस्माद् यङ्लुगन्ताद्व्यत्ययेनात्मनेपदमेकवचनं च। (अस्य) (सक्षितौ) सह निवसन्त्यौ (उभा) उभे (तरेते) (अभि) (मातरा) मातरौ धात्रीजनन्यौ (शिशुम्) बालकम् (प्राचाजिह्वम्) प्राक्दुग्धप्रदानादितः पूर्वं समन्ताज्जिह्वा यस्य तम् (ध्वसयन्तम्) चाञ्चल्येनाधःपतन्तम्। ध्वसु ध्वंसु अधःपतन इत्यस्मात् स्वार्थे णिच्। (तृषुच्युतम्) क्षिप्रं पतितम्। तृष्विति क्षिप्रना०। निघं० २। १५। (आ) (साच्यम्) साचितुं समवेतुं योग्यम् (कुपयम्) गोपनीयम् (वर्धनम्) वर्द्धयितारम् (पितुः) जनकस्य ॥ ३ ॥
भावार्थभाषाः - सदसद्ज्ञानवर्द्धकं रोगादिक्लेशनिवारकं प्रेमोत्पादकं विद्वदुपदेशं प्राप्ते अपि बालकस्य जनन्यौ निजप्रेम्णा सर्वदा बिभीतः ॥ ३ ॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - चांगल्या वाईट गोष्टीचे ज्ञान वाढविणारी, रोगांचे निवारण करणारी, प्रेम उत्पन्न करणारी अशी बालकाची माता किंवा दाई विद्वानांचा उपदेश प्राप्त होऊनही बालकावरील प्रेमामुळे सदैव घाबरते. ॥ ३ ॥